A. ASANA
Sikap badan tegak yang baik dan sempurna (tidak diucapkan )
B. PRANAYAMA
Mengatur jalannya nafas dengan tenang(tidak diucapkan)
Puraka = menghirup nafas OM AM NAMAH
Kumbhaka = menahan nafas OM UM NAMAH
Recaka = mengeluarkan nafas OM MAM NAMAH
C. KARA SODDHANA
Tangan kanan diatas OM SUDDHA MAM SVAHA
Tangan kiri diatas OM ATI SUDDHA MAM SVAHA
D. PUJA TRISANDHYA
OM, OM, OM , BHUR BHUVAH SVAH,
TAT SAVITUR VARENYAM,
BHARGO DEVASYA DHIMAHI,
DHIYO YO NAH PRACODAYAT,
YADBHUTAM YAC CA BHAVYAM,
NISKALANKO NIRANJANO,
NIRVIKALPO NIRAKHYATAH,
SUDDHO DEVA EKO,
NARAYANO NA DVITIYO ASTIKASCIT,
ISVARAH PARAMESVARAH,
BRAHMA VISNUSCA RUDRASCA,
PURUSAH PARI KIRTITAH,
PAPATMA PAPASAMBHAVAH,
TRAHI MAM PUNDARIKAKSA,
SABAHYA BHYANTARAH SUCIH,
SARVA PRANI HITANKARA,
MAM MOCA SARVA PAPEBHYAH,
PALAYA SVA SADA SIVA,
KSANTAVYO VACIKO MAMA,
KSANTAVYO MANASO DOSAH,
TAT PRAMADAT KSAMA SVA MAM.
OM SANTIH, SANTIH, SANTIH OM
0 komentar:
Posting Komentar